कृते sentence in Hindi
pronunciation: [ kerit ]
"कृते" meaning in EnglishSentences
Mobile
- -डाॅ. कनक जैन कृते सम्भावना, चित्तौड़गढ़ फोन:
- (शर्ीिवष्णुरहस्य) ध्यायन् कृते यजन् यज्ञैस्तर्ेतायां द्वापरेऽचर्यन्।
- अत: आवश्यकं भवति यत् सर्वविधकर्मचारिणां कृते पर्यावरणशिक्षाया: आवश्यकता
- यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ।
- व्यये कृते वर्धत एव नित्यं, विद्याधनं सर्वधनप्रधानम्॥
- -डॉ. कनक जैन कृते सम्भावना, चित्तौड़गढ़फोन: 9413641775
- हंस-थूककर कृते हम गंदे,
- कृते बी. ए. फेब्रिकेटेर्स एंड इंजीनियर्स प्रा.लि. अनिल कुमार गुप्ता
- कृते यद् ध्यायतो िवष्णंु तर्ेतायां यजतो मखैः।
- ओम कतो स्मर कृते स्मर, आदि-आदि।
- अथ कुमारं शीताभिरद्भिराश्वास्य जात कर्मणि कृते मधुसर्पिरनंतचूर्णमंगुल्याsनामिकया लेहयेत् ।
- इसके नीचे कृते जिलाधिकारी हस्ताक्षर भी है।
- कृते इंडियन बैंक महाप्रबंधक (आईडी) शाखा
- मम कार्य कृते सिद्धे ततः स्वर्गगमिश्यसि।
- कृते महानिदेशक केन्द्र निदेशक, आकाशवाणी के सभी केन्द्र/कार्यालय के लिए।
- तस्मात् पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनम्।।
- जनयन्ति कृते पुंसामेता वै दिव्यशक्तयः ।
- दैत्या: सर्वे विप्रकुलेषु भूत्वा, कृते युगे भारते षट्सहस्र्याम्।
- जनयन्ति कृते पुंसामेता वै दिव्यशक्तयः ।
- एवं कृते मंत्रः सिद्धौ भवति एतस्मिन्सिद्धे मंत्रे मंत्र प्रयोगान साधयेत।
kerit sentences in Hindi. What are the example sentences for कृते? कृते English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.