हिंदी Mobile
Login Sign Up
Hindi-English > तदा" sentence in Hindi

तदा sentence in Hindi

Examples
11.प्राणादि चतुर्दश अन्नमय कोशे यदा वर्तन्ते तदा

12.यदा प्राज्ञो विरमते तदा सघ: प्रणश्यति।।

13.म धु रकोमलकान्तपदावली शृणु तदा जयदेव सरस्वतीम्।

14.यदा करोति तदा मनोमय कोश इत्युच्यते ।

15.शुक्लपक्षे समग्रे तु तदा सूर्योदये सति ।।

16.वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं चतुर्थकम्।।

17.शुक्ल पक्षे समग्रं तु तदा सूर्योदये सति॥

18.वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं पंचमम्।।

19.वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं तृतीयम्।।

20.उपाध्यायं तदा S स्मार्षं समस्प्राक्षं च सम्मदम्।।

  More sentences:  1  2  3  4  5

तदा sentences in Hindi. What are the example sentences for तदा? तदा English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.