हिंदी Mobile
Login Sign Up
Hindi-English > नैव" sentence in Hindi

नैव sentence in Hindi

Examples
21.न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ भावार्थ:

22.गरूड पुराण: “” यदा सिंहगतो जीवौ नैव कल्याणमाचरेत्।

23.अश्वं नैव गजं नैव व्याघ्रं नैव च

24.अश्वं नैव गजं नैव व्याघ्रं नैव च

25.अश्वं नैव गजं नैव व्याघ्रं नैव

26.गते शोको न कत्र्तव्यो भविष्यं नैव चिनतयेत्।

27.अनित्यानि शरीराणि विभवो नैव शाश्वत: ।

28.प्रसीद प्रभो सर्वभूताधिवासं॥ न जानामि योगं जपं नैव पूजां।

29.न जानामि योगं जपं नैव पूजां।

30.अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत्।

  More sentences:  1  2  3  4  5

नैव sentences in Hindi. What are the example sentences for नैव? नैव English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.