हिंदी Mobile
Login Sign Up
Hindi-English > तथैव" sentence in Hindi

तथैव sentence in Hindi

Examples
31.तथैव च विचित्रवक्रत्वविजृम्भितं हर्षचरिते प्राचुर्येण भट्टबाणस्य विभाव्यते, भवभूतिराजशेखरविरचितेषु बन्धसौन्दर्यसुभगेषुमुक्तकेषु परिदृश्यते ।

32.द्रुमाणां श्वेतपुष्पाणां गमने च तथा द्विज॥ 2 ॥ द्रुमतृणारवो नाभौ तथैव बहुबाहुता।

33.तथैव च प्रसादः स्वच्छसलिलस्फटिकादिधर्मतया प्रसिद्धः स्फुटावभासित्वसामान्योपचाराज्झगितिप्रतीतिकारिणि काव्ये प्रवर्तितव्यहारस्तदेवंविधवैदग्ध्यविहितविचित्रविन्यासरमणीरामणीयकं यथा लावण्यशब्दाभिधेयतया प्रतीतिपेशलतांप्रतिपद्यते ।

34.कोई इसको आश्चर्य की तरह कहता है-आश्चर्यवद्वदति तथैव चान्यः...

35.भगवान श्रीकृष्ण अर्जुन से कहते हैं: आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः ।

36.सूत्र के तथैव पद का सम्बन्ध पूर्वसूत्रोक्त दृष्टान्त के साथ भी है ।

37.आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः ।आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित ।

38.चर, सुश्रुतादि तथैव आधुनिक साइन्स को लेते हुए इस विषय पर अच्छा प्रकाश

39.नभो वायुश्चय बह्निश्च जलं पृथ्वीः तथैव च॥ त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहतः ।।

40.मुखेन दोहनं शस्तं महिषीणां तथा गवाम्॥ 27 ॥ सिंहीनां हस्तिनीनां च वडवानां तथैव च।

  More sentences:  1  2  3  4  5

तथैव sentences in Hindi. What are the example sentences for तथैव? तथैव English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.