हिंदी Mobile
Login Sign Up
Hindi-English > नैव" sentence in Hindi

नैव sentence in Hindi

Examples
41.नैव दुष्टं रणे पापं युध्यमानस्य धीमत: ॥ 21 ॥

42.मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।

43.नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः॥ सर्वदर्शनसङ्ग्रह-पृ॰ 20 / ref >

44.ये उपस्कर प्रायः ओम्नी-बियरिंग इंडिकेटर या नैव इण्डिकेटर कहलाते हैं।

45.नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् ।

46.सर्वस्यौषधमस्ति शास्त्रकथितं मूर्खस्य नैव क्वचित् ।

47.गते शोको न कत्र्तव्यो भविष्यं नैव...

48.नास्यामृज्ञं न तिथिकरणं नैव लगनस्य चिन्ता।

49.न जानामि योगं जपं नैव पूजां।

50.नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् ।

  More sentences:  1  2  3  4  5

नैव sentences in Hindi. What are the example sentences for नैव? नैव English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.