हिंदी
Mobile
Login
Sign Up
Tools
Set as Home
Add Favorite
English Hindi Dictionary
Hindi Dictionary
Sentences
Long Text Translation
Hindi-English
>
तदा" sentence in Hindi
तदा
sentence in Hindi
तदा meaning in English
Examples
1.
तदा
मुक्तिर्यदा चित्तं न वांछति न शोचति ।
2.
याते द्वारवती
तदा
मधुरिपौ तद्दत्तकम्पानतां कालिन्दीजलकेलिवञ्जुललतामालम्बय सोत्कण्ठया ।
3.
तदा
गंतासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥ 52 ॥
4.
वामांगंयामि
तदा
त्वदीयं ब्रवीति कन्या वचनं तृ्तीयं!!
5.
यदि न स्यात्
तदा
किं स्याद्यदि स्यान्नास्तिको हतः।।
6.
स द्वितीयं यदा चैच्छत्
तदा
तेजः समुत्थितम् ।।
7.
तदा
स्पष्टे प्रकटे तस्मिन्सर्वत्र सर्वस्मिन्कविवाक्ये संसृष्टिरेवैकालङ्कृतिः प्राप्नोति ।
8.
तदा
गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२-५२॥
9.
अक्षौहिणी हि सेना सा
तदा
यौधिष्ठिरं बलम् ।
10.
‘
तदा
सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह।
More sentences: 1
2
3
4
5
तदा sentences in Hindi. What are the example sentences for तदा? तदा English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.
Full Text Translation
English→Hindi
Hindi→English
App Store
Android
© WordTech
Disclaimer
Cooperation
Advertisement
Contact
Links
Copyright © Wordtech co. ltd.
Hindlish.com
All Rights Reserved