तथैव sentence in Hindi
pronunciation: [ tethaiv ]
"तथैव" meaning in EnglishSentences
Mobile
- गीता में भगवान कह रहे है-ये यथा माम् प्रपद्यन्ते तांस तथैव भजाम्यहम्।
- आठ मुखी रुद्राक्ष अष्टवक्त्रो महासेनः साक्षाद्देवो विनायकः, अन्नकूटं तूलकूटं स्वर्णकूटं तथैव च ।
- मन्दाकिनीं वैतरणीं कोषां चापि महानदीम्।।”-(महाभारत-भीष्मपर्व-9/34) “मन्दाकिनीदशार्णा च चित्रकूटा तथैव च।
- अलङ्कार-शब्दः शरीरस्य शोभातिशयकारित्वान्मुख्यतया कटकादिषु वर्तते, तत्कारित्वसामान्यादुपचारादुपमादिषु, तद्वदेव च तत्सदृशेषु गुणेषु,४ तथैव च तदभिधायिनि ग्रन्थे ।
- अश्चार्यवत पश्यति कश्चिदेनम आश्चर्यवाद वदति तथैव चान्यः आस्चार्यावाचैन्मन्याह श्रुणोति श्रुत्वाप्येनं वेड न चैव कश्चित्!!!
- “काकचेष्टा, बको ध्यानं, श्वान निद्रा तथैव च, अल्पाहारी, गृहत्यागी, विद्यार्थी पञ्च लक्षणं”
- श्लोक है-काक-चेष्टा, वको-ध्यानं, श्वान-निद्रा तथैव च, अल्पाहारी, गृहत्यागी विद्यार्थीं पंच लक्षणम् ।।
- माता चैव पिता तस्या, ज्येष्ठो भ्राता तथैव च, त्रयस्ते नरकं यान्ति, दृष्ट्वां कन्यां रजस्वलाम्।
- यह बात शब्दकोष की दूसरे किताबों में भी तथैव इसी मूलपाठ या समान मूलपाठ के साथ मौजूद है।
- किसी ऐतिहासिक व्यक्ति या वस्तु की तथैव अथवा काल्पनिक प्रतिकृति जो मिट्टी या पत्थर में बनाई जाए प्रतिमा कहलाती है।
tethaiv sentences in Hindi. What are the example sentences for तथैव? तथैव English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.