इति sentence in Hindi
pronunciation: [ iti ]
"इति" meaning in English"इति" meaning in HindiSentences
Mobile
- हितेन सहितं--इति साहित्यम्. यह व्याख्या भीप्रचलित है.
- सुख-समृद्धि की इति नहीं, जो हों ईर्ष्यामुक्त ॥
- इति नत्वा यथोक्तविधिना भूतशुद्धिं प्राण प्रतिष्ठां च कुर्यात्।
- इति से पाहिले लेकिन अथ के तुरंत बाद.
- इति । एतामेव विविधप्रकारां वक्रतां विशिनष्टि, यदेवंविधवक्ष्यमाणविशेषणविशिष्टा विधातव्येति-
- ' अर्थ एवं प्रधान: इति कौटिल्य: अर्थमूलौ हि धर्मकामाविति'।
- कैवल्यम्-कैवल्य है, वा-अथवा, इति
- इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०-८॥
- “ क इव आवर इति कावरः ” ।
- अङ्गराज सेनापते राजवल्लभ रक्षैनं भीमाद्दुःशासनं इति । ।
- स यौधेय इति ख्यातो देशः क्षेत्रोऽस्ति भारते ।
- मधु कुसुमेषु मकरन्दः, वाक्येषु सकलकाव्यकारणकलाप संपत्समुदय इति ।
- दर्शयति भुवनमण्डलमन्यदिव जयति सा वाणी॥ इति संस्कृतम्)
- इति: स्माह भगवानत्रेय: (२)
- इदानी “सहितौऽ इति (१ ।७) व्याख्यातुं साहित्यमेतयोः पर्यालोच्यते-
- इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥ १ ३ ॥
- इति.... (केवल इस आलेख की।)
- और उम्मीद पर दुनिया कायम है.... इति
- इति श्री सत्य हरिश्चन्द्र नाटक सम्पूर्ण हुआ ।।
- १-ॐ नाना श्रान्ताय श्रीरस्ति, इति रोहित शुश्रुम ।
iti sentences in Hindi. What are the example sentences for इति? इति English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.