हिंदी Mobile
Login Sign Up

करेण sentence in Hindi

pronunciation: [ keren ]
SentencesMobile
  • जह्नग्रमादाय करेण देवीम् वामेन शत्रून् परिपीडयन्तीम्।
  • जिह्वाग्रमादाय करेण दिवीं वामेन शत्रून् परिपीडयन्तीम्।
  • ण धरन्ति करेण भणन्ति ण त्ति वलिउं पुण णर्देति । ।
  • न धरन्ति करेण भजन्ति न किमपि वलितुं पुनर्न ददति । ।
  • जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥ वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ।
  • हम सभी उनका अनुकरण करके उनके जैसे ही विशिष्ट बनने की चेष्टा करेण तो यह उनके प्रति प्यार, आदर व सम्मान का सबसे अच्छा प्रमाण होगा।सुशान्त सिंहल
  • ' ' विनियोग: अस्य श्रीद्वादशाक्षर श्रीकृष्णमंत्रस्य नारद ऋषि गायत्रीछंदः श्रीकृष्णोदेवता, ¬ बीजं नमः शक्ति, सर्वार्थसिद्धये जपे विनियोगः ध्यान: ‘‘ चिन्ताश्म युक्त निजदोः परिरब्ध कान्तमालिंगितं सजलजेन करेण पत्न्या।

keren sentences in Hindi. What are the example sentences for करेण? करेण English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.